Sunday, February 27, 2011

मंत्र मातृका पुष्प माला स्तवं : आदि शंकराचार्य


आदि शंकराचार्य रचितं  मंत्र  मातृका  पुष्प  माला  स्तवं 
कल्लोलोल्लसितामृताब्धिलहरीमध्ये  विराजन्मणिद्वीपे 
कल्पकवाटिकापरिवृते , कादम्बवाट्युज्ज्वले,
रत्नस्तम्भसहस्रनिर्मितसभामध्ये  विमानोत्तमे, 
चिंतारत्नविनिर्मितम  जननि! ते  सिंहासनं भावये .


णआंकालाभानुमंडललसद , श्रीचक्रमध्येस्थितम ,
बालार्काद्युति  भासुरम  करतले पासुन्गसौबिभ्रतीम,
चापंबाणमपि  प्रसन्नवदनं , कौसुम्भवस्त्रान्वितम,
ताम त्वाम चन्द्रकलावाताम्समुकुटाम, चारुस्मिताम भावये . 2


इशानादिपदाम  शिवैकफलकाम  रथासनाम ते  शुभम ,
पाद्यं  कुमकुमचंदनादिभरितई 
रार्ग्यमसरत्नाक्षतै,
शुद्धईरार्चमनीयकम  तव जलैरभक्त्या  मयाकल्पिताम,
कारुन्यामृतवारिधे, तदाखिलाम संतुष्टये कल्प्यताम  . 3



लक्ष्ये योगिजनस्य रक्षितजगतजाले, विशालेक्षणे,
प्रालेयआम्बूपटीर कुमकुमलसत, कर्पूरमिश्रोदकई ,
गोक्षीरैरपि नालिकेरसलिलई शुद्धोदकैरमंत्रितैह,
स्नानं  देवी विदेहि मंगलकरैर गांगेयकुम्भोदुतई  . 4


ह्रींकारांकितमंत्रलक्षिततनो, हेमान्चलैरंचितम,
रत्नेरुज्ज्वलमुत्तरीयसहितं, कौसुम्भवर्णंशुकं,
मुक्तासंतही यज्ञसूत्रममलम, सौवर्णतन्तूदभवं 
,
दत्तं देवि, धियामयैतदखिलम, संतुष्टये कल्प्यताम. 5


हंसैरप्यति  लोभनीयगमने , हारावली मुज्ज्वलाम    ,
हिन्दोलद्युतिहीरपूरिततरे, हेमान्गदे  कंकणे,
मंजीरोंऊ मणि  कंदले मकुटमप्यार्धेंदु चूड़ामणिम,
नासा मौक्तिक मंगुलीय  कटकोऊ, कांचीमपि स्वीकुरु  6


सर्वांगे  घनसारकुमकुमलसतश्रीगंधपंकांकितम,
कस्तूरी  तिलकं च फालफलके, गोरोचनापत्रकम  ,
गंडादर्शनमंडले   नयनयोर्दिवयंजनम   तेंचितं अर्पितं,
कंठाब्जे  मृगनाभिपंकममलम , त्वत्प्रीतये  कल्प्यताम. 7


कल्हारोत्पला  मल्लिका  मरुवकै: सोवार्ण पंकेरुहै ,
जाती  चम्पक मालतीबकुलकैर, मंदार कुन्दादिभी  ,
केतक्या करवीरकैर बहुविधैर  , क्ल्रिप्तासरोजमालिका,
संकल्पेन  समर्पयामि  वरदे , संतुस्टये   कल्प्यताम . 8

हन्तारं  मदनस्य  नंदयसी येरंगैर अनंगोज्वलई,
यई  भ्रिन्गावली नील कुन्तल भरैर बध्नासी  तस्यासयम ,
तानीमानि  तवाम्बा, कोमलातराणयामोदलीला गृहा,
णयमोदाय दसांगगुल्गुलूघ्रुतैर धूपैरहम धूपये. 9

लक्ष्मीमुज्वालयामी रत्ननिवहोत, भासंतरेमंदिरे .
माला  रूप विलंभिर मणि   माँ स्तम्भेशु   सम्भावितैह.
चित्रैर  हाटक पुत्रिका  करध्रितैर,वैरग्यतैरवर्धितैर .
दिव्यैर दीपागणैरधिया  गिरिसुते , संतुष्टाये कल्प्यताम. 10

ह्रीन्कारैस्वरी, तप्त हाटक  कृता  स्थालीसहस्रैरभ्रितं,
दिव्यान्नम घृतसूप  शाकभरितम  , चित्रान्नभेदमतदा ,
दुग्धान्नं  मधुशर्करा  दधियुतं  , माणिक्यपात्रेस्थितम ,
मशपूपा सहस्रंअम्बा ,सफलं  नैवेद्यं  आवेदये. 11

सच्चायैरवरकेतकी  दलरुचा  ताम्बूल  वल्ली  दले.
पूगैरभूरिगुणैर सुगंधिमधुरै, कर्पूरगंधोज्ज्व्लै ,
मुक्ताचूर्णविराजितैर  बहुविधैर , वक्त्राम्बुजामोदनै ,
पूर्णारत्नकलाचिका  तव  मुदे न्यस्तापुरस्तादुमे . 12

कन्याभिः  कमनीय  कांति भिरालान्कारामलार्तिका ,
पात्रेमौक्तिकचित्रपंक्ति  विलसद , कर्पूर  दीपावालिभी,
ताताताला मृदंगा  गीत सहितं  , न्रुत्यत  पदाम्बोरुहम ,
मंत्रा आराधना पूर्वकं  सुविहितम  नीराजनं  गृह्यताम . 13

लक्ष्मीरमौक्तिक  लक्षकल्पितसिताछत्रं  तु धत्तेरसत ,
इन्द्राणी  चरतीस्चा चामरवरे  धत्तेस्वयंभारती ,
वीणामेनाविलोचना  सुमनास्साम , नृत्यन्ति  सद्रघावत,
भावैर  अंगीक सत्विकै स्फुतारासम मातस्तदालोक्यदाम. 14

ह्रीन्कारा  त्रयसम्पुटेन मनुनोपास्ये  त्रयीमौलिभिर ,
वाक्यैर  लक्षिततनो  , तवस्तुती  विधौ को  वा क्षमेताम्बिके ,
सल्लापास्तुतयः प्रदक्षिणासतं संचारतेसंवेशो मे,
समवेसो नमसाम  सहस्रमखिलम , त्वतप्र्रीतये कल्प्यताम . 15
 
श्री  मंत्राक्षरमालया  गिरिसुताम , यः पूजयेतचेतसा  
संध्यासु  प्रतिवासरम  सुनियता  तस्यामरस्यचिरता,
चित्ताम्भोरुहमंडपे  , गिरिसुता  नृत्यं  विधत्तेसदा ,
वाणी  वक्त्र सरोरुहे  जलाधिजा  गेहे  जगंमंगला  . 16

इति गिरिवरपुत्रीपादराजीव भूषा, भुवनंमलयंती   सूक्तिसौरभ्यसारै,
शिवपदमकरंदस्यंदनीयं निबद्धामदयतु कविभ्रिन्गान  मात्रिका पुष्पमाला . १७


http://www.kamakoti.org/kamakoti/details/m-m-p-sthavaha-11-17.mp3

Wednesday, December 22, 2010

Shri Ashta Lakhmyai Namah

ॐ महालक्ष्म्यै च विद्महे विष्णु पत्नयै  च धीमहि ,
               तन्नो लक्ष्मी प्रचोदयात ॐ 

Ashta Lakshmi  Temple in Chennai

There are eight forms of Maha Lakshmiji (1) Adi Lakshmi (2) Dhanya Lakshmi (3) Dhairya Lakshmi (4) Gaja-Lakshmi (5) SantanLakshmi (6) VijayLakshmi (7) VidyaLakshmi (8) DhanaLakshmi.  Thus, Lakshmi means not only Dhana-wealth, it also includes intellectual and spiritual wealth.  The honest and deep worship of Sri Lakshmi along with Sri Adishakti is needed to achieve all this. 

Ashta Lakshmi Temple in Ahmedabad


Friday, November 19, 2010

श्रीसूक्तम : ऋगवेद

श्रीसूक्तम 

ऋगवेद



Sri Suktam - Rig Veda Hymn with English subtitles 

Saturday, June 26, 2010

Ocean of Beauty सौंदर्य-लहरी 6

धनु: पौष्पं मौर्वी मधुकरमयी  पञ्च  विशिखा
वसन्तः सामंतो  मलयमरुदायोधनरथः
तथाप्येकः सर्वं  हिमगिरिसुते कामपि कृपा
मपांगात्ते लब्ध्वा जगदिदमनंगो  विजयते 


>!-----------------------!<
  !   क्लीं  क्लीं क्लीं    !
  !        साध्यम         !
  !   क्लीं क्लीं क्लीं     !
>!-----------------------!<


http://www.youtube.com/my_favorites?feature=mhum

Friday, April 16, 2010

श्रीविद्या: श्री मातरे नमः

कामो योनिःकमला  बज्रपाणिः      
गुहा हसा  मातरिश्वा  भ्रमीन्द्र 


पुनर्गुहा सकला मायया च
पुरुच्येषा विश्वमातादी विद्योम
*****************************************
शिवःशक्तिःकामःक्षितिरथ रविःशीतकिरणः 
स्मरो हंसः शक्रस्तदनु  च परामारहरयः 


अमी हृल्लेखाभिस्तिसृभिरवसानेशु घटिता 
भजन्ते वर्णाःस्ते तव जननि नामावयवताम