Sunday, February 27, 2011

मंत्र मातृका पुष्प माला स्तवं : आदि शंकराचार्य


आदि शंकराचार्य रचितं  मंत्र  मातृका  पुष्प  माला  स्तवं 
कल्लोलोल्लसितामृताब्धिलहरीमध्ये  विराजन्मणिद्वीपे 
कल्पकवाटिकापरिवृते , कादम्बवाट्युज्ज्वले,
रत्नस्तम्भसहस्रनिर्मितसभामध्ये  विमानोत्तमे, 
चिंतारत्नविनिर्मितम  जननि! ते  सिंहासनं भावये .


णआंकालाभानुमंडललसद , श्रीचक्रमध्येस्थितम ,
बालार्काद्युति  भासुरम  करतले पासुन्गसौबिभ्रतीम,
चापंबाणमपि  प्रसन्नवदनं , कौसुम्भवस्त्रान्वितम,
ताम त्वाम चन्द्रकलावाताम्समुकुटाम, चारुस्मिताम भावये . 2


इशानादिपदाम  शिवैकफलकाम  रथासनाम ते  शुभम ,
पाद्यं  कुमकुमचंदनादिभरितई 
रार्ग्यमसरत्नाक्षतै,
शुद्धईरार्चमनीयकम  तव जलैरभक्त्या  मयाकल्पिताम,
कारुन्यामृतवारिधे, तदाखिलाम संतुष्टये कल्प्यताम  . 3



लक्ष्ये योगिजनस्य रक्षितजगतजाले, विशालेक्षणे,
प्रालेयआम्बूपटीर कुमकुमलसत, कर्पूरमिश्रोदकई ,
गोक्षीरैरपि नालिकेरसलिलई शुद्धोदकैरमंत्रितैह,
स्नानं  देवी विदेहि मंगलकरैर गांगेयकुम्भोदुतई  . 4


ह्रींकारांकितमंत्रलक्षिततनो, हेमान्चलैरंचितम,
रत्नेरुज्ज्वलमुत्तरीयसहितं, कौसुम्भवर्णंशुकं,
मुक्तासंतही यज्ञसूत्रममलम, सौवर्णतन्तूदभवं 
,
दत्तं देवि, धियामयैतदखिलम, संतुष्टये कल्प्यताम. 5


हंसैरप्यति  लोभनीयगमने , हारावली मुज्ज्वलाम    ,
हिन्दोलद्युतिहीरपूरिततरे, हेमान्गदे  कंकणे,
मंजीरोंऊ मणि  कंदले मकुटमप्यार्धेंदु चूड़ामणिम,
नासा मौक्तिक मंगुलीय  कटकोऊ, कांचीमपि स्वीकुरु  6


सर्वांगे  घनसारकुमकुमलसतश्रीगंधपंकांकितम,
कस्तूरी  तिलकं च फालफलके, गोरोचनापत्रकम  ,
गंडादर्शनमंडले   नयनयोर्दिवयंजनम   तेंचितं अर्पितं,
कंठाब्जे  मृगनाभिपंकममलम , त्वत्प्रीतये  कल्प्यताम. 7


कल्हारोत्पला  मल्लिका  मरुवकै: सोवार्ण पंकेरुहै ,
जाती  चम्पक मालतीबकुलकैर, मंदार कुन्दादिभी  ,
केतक्या करवीरकैर बहुविधैर  , क्ल्रिप्तासरोजमालिका,
संकल्पेन  समर्पयामि  वरदे , संतुस्टये   कल्प्यताम . 8

हन्तारं  मदनस्य  नंदयसी येरंगैर अनंगोज्वलई,
यई  भ्रिन्गावली नील कुन्तल भरैर बध्नासी  तस्यासयम ,
तानीमानि  तवाम्बा, कोमलातराणयामोदलीला गृहा,
णयमोदाय दसांगगुल्गुलूघ्रुतैर धूपैरहम धूपये. 9

लक्ष्मीमुज्वालयामी रत्ननिवहोत, भासंतरेमंदिरे .
माला  रूप विलंभिर मणि   माँ स्तम्भेशु   सम्भावितैह.
चित्रैर  हाटक पुत्रिका  करध्रितैर,वैरग्यतैरवर्धितैर .
दिव्यैर दीपागणैरधिया  गिरिसुते , संतुष्टाये कल्प्यताम. 10

ह्रीन्कारैस्वरी, तप्त हाटक  कृता  स्थालीसहस्रैरभ्रितं,
दिव्यान्नम घृतसूप  शाकभरितम  , चित्रान्नभेदमतदा ,
दुग्धान्नं  मधुशर्करा  दधियुतं  , माणिक्यपात्रेस्थितम ,
मशपूपा सहस्रंअम्बा ,सफलं  नैवेद्यं  आवेदये. 11

सच्चायैरवरकेतकी  दलरुचा  ताम्बूल  वल्ली  दले.
पूगैरभूरिगुणैर सुगंधिमधुरै, कर्पूरगंधोज्ज्व्लै ,
मुक्ताचूर्णविराजितैर  बहुविधैर , वक्त्राम्बुजामोदनै ,
पूर्णारत्नकलाचिका  तव  मुदे न्यस्तापुरस्तादुमे . 12

कन्याभिः  कमनीय  कांति भिरालान्कारामलार्तिका ,
पात्रेमौक्तिकचित्रपंक्ति  विलसद , कर्पूर  दीपावालिभी,
ताताताला मृदंगा  गीत सहितं  , न्रुत्यत  पदाम्बोरुहम ,
मंत्रा आराधना पूर्वकं  सुविहितम  नीराजनं  गृह्यताम . 13

लक्ष्मीरमौक्तिक  लक्षकल्पितसिताछत्रं  तु धत्तेरसत ,
इन्द्राणी  चरतीस्चा चामरवरे  धत्तेस्वयंभारती ,
वीणामेनाविलोचना  सुमनास्साम , नृत्यन्ति  सद्रघावत,
भावैर  अंगीक सत्विकै स्फुतारासम मातस्तदालोक्यदाम. 14

ह्रीन्कारा  त्रयसम्पुटेन मनुनोपास्ये  त्रयीमौलिभिर ,
वाक्यैर  लक्षिततनो  , तवस्तुती  विधौ को  वा क्षमेताम्बिके ,
सल्लापास्तुतयः प्रदक्षिणासतं संचारतेसंवेशो मे,
समवेसो नमसाम  सहस्रमखिलम , त्वतप्र्रीतये कल्प्यताम . 15
 
श्री  मंत्राक्षरमालया  गिरिसुताम , यः पूजयेतचेतसा  
संध्यासु  प्रतिवासरम  सुनियता  तस्यामरस्यचिरता,
चित्ताम्भोरुहमंडपे  , गिरिसुता  नृत्यं  विधत्तेसदा ,
वाणी  वक्त्र सरोरुहे  जलाधिजा  गेहे  जगंमंगला  . 16

इति गिरिवरपुत्रीपादराजीव भूषा, भुवनंमलयंती   सूक्तिसौरभ्यसारै,
शिवपदमकरंदस्यंदनीयं निबद्धामदयतु कविभ्रिन्गान  मात्रिका पुष्पमाला . १७


http://www.kamakoti.org/kamakoti/details/m-m-p-sthavaha-11-17.mp3

No comments:

Post a Comment