Thursday, March 4, 2010

ॐ नमः चंडिकायै नमः ॐ श्री ललिता भोगदायै नमः ॐ


सर्व मंगलमंगल्ये शिवे सर्वार्थ साधिके, 
 शरण्ये त्रयम्बिके गौरी नारायणी नमोस्तुते 

ॐ नमः चंडिकायै नमः ॐ 
श्री ललिता भोगदायै नमः
अदृश्या दृश्यरहिता  विज्ञात्री वेद्यवर्जिता I
योगिनी योगदा योग्या योगानान्दा युगंधरा II  
इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिस्वरूपिणी I
सर्वाधारा सुप्रतिष्ठा सदसद्रूपधारिणी   II
अष्टमूर्तिरजाजैत्री लोकयात्रा विधायिनी I
एकाकिनी भूमरूपा निर्द्वैता द्वैतवर्जिता  II  
अन्नदा  वसुदा वृद्धा ब्रह्मात्मैक्यस्वरुपिणी  I
बृहती ब्राह्मणी ब्राह्मी ब्रह्मानंदा बलिप्रिया II
भाषारूपा बृहत्सेना भावाभावविवार्जिता I 
सुखाराध्या शुभकरी शोभना सुलभा गतिः II
राजराजेश्वरी  राज्यदायिनी राज्यबल्लभा I
राजतकृपा राजपीठनिवेशितनिजश्रिता II
राज्यलक्ष्मी कोशनाथा चतुरंगबलेश्वरी I
साम्राज्यदायिनी सत्यसंधा सागरमेखला II
दीक्षिता दैत्यशमनी  सर्वलोकवशंकरी I 
सर्वार्थदात्री सावित्री सच्चिदानन्दरूपिणी II 
ॐ नमः चंडिकायै नमः ॐ 






No comments:

Post a Comment